दक्षहां मुर्थ् स्तोत्रम्
शान्तिपाठः ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तंहदेवमात्म बुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम् ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् । त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेद दक्षं नमामि ॥ चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा । गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ॥ निधये सर्वविद्यानां भिषजे भवरोगिणाम् । गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ चिदोघनाय महेशाय वटमूलनिवासिने । सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ॥ ईश्वरो गुरुरात्मेति मूत्रिभेद विभागिने । व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ अङ्गुष्थतर्जनीयोगमुद्रा व्याजेनयोगिनाम् । शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ विश्वन्दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया । यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥ बीजस्यान्तति वाङ्कुरो जगदितं प्राङ्नर्विकल्पं पुनः मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥ नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः । मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥ राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात् सन्मात्रः करणोप संहरणतो योஉभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥ भूरम्भांस्यनलोஉनिलोஉम्बर महर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥ सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् । सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ॥ 10 ॥ ॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ॥