अथ शुक्रस्तोत्रम्
अस्य श्रीशुक्रस्तोत्रमन्त्रस्य भारद्वाज ऋषिः I
गायत्री छन्दः शुक्रोदेवता I
शुक्र पीडापरिहारार्थं जपे विनियोगः II
शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः I
हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः II १ II
नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः I
उशना वेद वेदाङ्गपारगः कविरात्मवित् II २ II
भार्गवः करुणा सिन्धुर्ज्ञानगम्यः सुतप्रदः I
शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् II ३ II
आयुर्धनं सुखं पुत्रं लक्ष्मीं वसतिमुत्तमाम् I
विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च II ४ II
II इति श्रीस्कन्दपूराणे शुक्रस्तोत्रं संपूर्णं II