चन्द्रस्य शृणु नामानि शुभदानि महीपते |
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः|| १ ||
सुधाकरश्र्च सोमश्र्च ग्लौरब्जः कुमुदप्रिय |
लोकप्रियः शुभ्रभानुश्र्चन्द्रमा रोहिणिपति || २ ||
शशी हिमकरो राजा, द्विजराजो निशाकरः |
आत्रेय इन्दुः शीतां शुरोषधीशः कलानिधि || ३ ||
जैवातृको रमाभ्राता क्षीरोदार्णव संभवः |
नक्षत्र नायकः शंभुशिर श्र्चुदामनिर्विभुः || ४ ||
तापहर्ता नभोदीपो, नामान्येतानि यः पठेत |
प्रत्यहं भक्तिसंयुक्तरतस्य पीडा विनश्यति || ५ ||
तद्दिने च पठेधस्तु लभेत् सर्व समीहितम् |
ग्रहादीना च सर्वेषां वेच्चन्द्रबलं सदा || ६ ||
इति श्री चन्द्राष्टाविंशतिनाम स्तोत्रम् संपूर्णम् |